Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 176
________________ सम्यक्त्वकौमुदी पञ्चमः प्रस्ताव: ॥१७२॥ KXXXXXXXXXXXXXXXXXXXXXX निवारितोऽपि तेनासौ हितानुशास्तिपूर्वकम् । न तिष्ठति यदा धृत्वा तदा राज्ञः समपितः ॥ ३० ॥ नृपोऽपि तस्य वृत्तान्तं ज्ञात्वाऽवोचद्विचारवान् । हहो! चौर ! दुराचार ! कस्यासि त्वं तनूद्भवः ॥ ३०१॥ सोऽवादीद्दव ! पुत्रोऽस्मि समुद्रवेष्ठिसंभवः । ततः समुद्रमाहूय भूपतिः प्रोचिवानिति ॥ ३०२ ॥ श्रष्ठिन् ! सूनुस्तवैवायं यदि वा धर्मपुत्रकः । विनयावनतः श्रेष्ठी पुनराचष्ट भूभुजम् ॥ ३०२॥ स्वामिन् ! ममाङ्गजोऽप्येष कुसङ्गात्स्तेनतां गतः । तथा कुरु प्रसद्य त्वं यथाऽयं मार्गमाश्रयेत् ॥ ३०४॥ ततो दध्यौ धराधीशः कृतज्ञ कृतिवत्सलः । मान्यः श्रेष्ठी ममाप्येष सदाचारतया सदा ।। ३०५॥ अवध्योऽयं सुतस्तस्य कुकर्मनिरतोऽपि हि । अदण्डितः पुनश्चौर्य करिष्यत्येष मत्पुरे ॥ ३०६ ॥ यतःराजदण्डभयात्पापं नाचरत्यधमो जनः । परलोकभयान्मध्यः स्वभावादेव चोत्तमः॥१॥ इति यात्वा धराधीशो धरायां धर्मरक्षकः। तदा सर्वस्वमादाय तं देशान्निरकाशयत् ॥ ३०७॥ स्थानभ्रष्टोऽसहायोऽसौ धनहीनस्ततो भ्रमन् । देशाद्देशान्तरं प्राप्तः कौशाम्ब्यां भगिनीगृहम् ॥ ३०८॥ सा दृष्टा भ्रातरं मार्गभ्रान्तिश्रान्तं गतद्यतिम् । सानन्दा स्वागतं चक्र भोजनाच्छादनादिभिः ॥ ३०॥ साप्राक्षीज्जनकादीनां कुशलाकुशलं ततः । कथं तवेदृशी जाता दशा वत्सेत्युवाच च ॥ ३१०॥ कल्पयित्वोत्तरं किञ्चित्स्वागमं प्रति सोऽवदत । प्रायः सत्यं न जन्पन्ति चौरा द्यतपराः स्त्रियः॥३११ ॥ परं परम्पराजाता भ्रातृवार्ता तया पुरा । तादृशी विदितैवास्ति यद्वार्ता विश्वगामिनी ॥ ३१२॥ यतः XXXXXXXXXXXXXXXXXXXXXXXXX ॥१७२॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220