Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 174
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्तावः ॥१७॥ धर्म स एव गदितं जिननायकेन प्राणी शृणोति मनुते कुरुते च नित्यम् । प्रापत् क्षयं दुरितराशिरनन्तरूपो यस्योदयस्तु भविता भुवनातिशायी ॥ २७६ ।। सम्यक्त्वनैमल्यमहानुभावसंपद्विलासस्थितिराजमानम् । . पद्मश्रियो वृत्तमिदं निशम्य सद्दर्शनकस्थिरता श्रयध्वम् ।। २७७ ॥ ॥ इति सम्यक्त्वकौमुद्यां षष्ठी कथा॥ अथामाषिष्ट स श्रेष्ठी प्रियां स्वर्णलतामिति। सम्यग्दर्शनदृष्टान्त भद्रे ! त्वमपि मे वद ॥ २७८ ॥ पत्युरादेशमासाद्य साऽप्युवाच सुधामुचा । वाचा सम्यक्त्ववृत्तान्तं स्वानुभृतचरं तदा ॥ २७६ ॥ अस्त्यवन्ती महादेशालङ्कृतिः कृतिमण्डिता। विशालसंपदा पात्रं विशाला विश्रुता पुरी ॥ २८०॥ सुरेन्द्रसुन्दरस्तत्र नृपोऽभूत्सुरसुन्दरः। शत्रवः पञ्चतां प्रापुर्येम द्वैधीकृता अहो ! ॥ २८१ ॥ जज्ञे यशस्विनी तस्य धर्मकार्यमनस्विनी। राज्ञी मदनवेगाख्या सुरङ्गानङ्गदीपिका ॥२८२॥ राज्यमारधुराधारः सचिवो बुद्धिसागरः । सागरः सर्वबुद्धीनामुज्जागरगुणोऽजनि ॥ २८३ ॥ तस्यां समुद्रतां विभ्रत्पाणिना संपदाऽपि च । श्रेष्ठी समुद्रनामाऽमृदुन्निद्रः पुण्यकर्मणि ॥ २८४ ॥ गृहिणी गृहरीतिज्ञा धर्मज्ञा च विशेषतः। समुद्रश्रीरभूत्तस्य शीललीलातिशायिनी ॥ २८५ ।। तयोरद्भुतसौभाग्या जिनदत्ता सुताजनि । उमयाह्नः पुनः सूनुरनूनमहसां निधिः॥ २८६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXXX ॥१७॥

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220