Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 162
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्ताव: ॥१५८॥ भद्रे ! पतिगह नव्यसंप्राप्ताऽस्थिरधर्मकम् । मिथ्यात्विजनसंसर्ग किश्चित्कलुषतास्पदम् ॥ १२५ ॥ परं त्वया दृढीकार्य मनो धमें जिनोदिते । न प्रमादः स्वयं कार्यः षोढावश्यककर्मसु ॥ १२६ ॥ युग्मम् ।। यौवनं पतिसम्मानं प्रमत्तजनसङ्गतिः । प्राप्तिश्च सम्पदा जन्तुं मदयन्त्यविवेकिनम् ॥ १२७ ।। लजौचित्यविनीतत्वदाक्षिण्यप्रियभाषिताः। पतिगेहगतां योषां भूषयन्ति गुणा अमी ॥ १२८ ॥ यतःलज्जा दया दमो धैर्य पुरुषालापवर्जनम् । एकाकित्वपरित्यागो नारीणां शीलरक्षणे ॥१॥ निर्व्याजा दयितादौ भक्ता श्वश्रषु वत्सला स्वजने । स्निग्धा च धन्धुवर्गे विकसितवदना कुलवधूटी ॥२॥ प्राणेभ्योऽप्यधिक शीलं पालनीयं ततोऽनिशम् । विषमेऽपि जिनेन्द्रोक्तो धर्मो मोच्यस्त्वया न तु ॥ १२ ॥ एवं शिक्षा पितुःप्राप्य पद्मश्रीमुदितानना । मातृपितृपदाम्भोजे नत्वा पत्या सहाव्रजत् । १३०॥ पद्मश्रियं पुरस्कृत्य ततः श्रियमिवाङ्गिनीम् । बुद्धसङ्घो निजं धाम जगाम परमोत्सवम् ॥ १३१ ॥ कल्पवल्लीमिवालोक्य त्रिलोकानन्ददायिनीम् । वधू मुमुदिरे सर्वे स्वजनाः श्वशुरादयः॥ १३२ ॥ जिनेन्द्रधर्ममाराध्य कियतो दिवसांस्ततः । वधूवर्गस्य दाक्षिण्यात छद्मना निजसद्मनि ॥ १३३ ॥ मिथ्यात्वोदयतो बौद्धधर्म धर्मज्ञन्यत्कृतम् । अस्थापयबुद्धसङ्घः कुटिलः स्वकुटुम्बके ॥ १३४ ॥ युग्मम् ॥ बौद्धाचारपरान् दृष्टा गृहे लोकान् विवेकिनी । पद्मश्रीः पूज्यपादेषु पतित्वेति व्यजिज्ञपत् ॥ १३५ ॥ ॥१५८॥

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220