________________
सम्यक्त्व-४ कौमुदी
चतुर्थ
प्रस्ताव:
॥१२॥
KXXXXXXXXXXXXXXXXXXX
मुनीन्द्रागमनं श्रुत्वा मयूरीव घनध्वनिम् । सोत्कण्ठहदया सोमा वन्दितुं सप्रियाऽगमत् ॥ २८५॥ तेषामनुग्रहं कृत्वा गुरुणा करुणाधिना । अदेशि धर्मः यूषस्वादसोदरया गिरा ॥२८६ ।। यतःश्रेयःसन्ततिमन्दिरं सुरनराधीशस्थितेलंग्नकः, सर्वापत्प्रकटप्रवासपटहः सिद्धिश्रियः कार्मणम् ।। धर्मः प्राणिदयासु सत्यवचनास्तेयादिरूपो महाभाग्यादेव शरीरिभिर्जिनपतिप्रोक्तः समासाद्यते॥१॥ तस्य धर्मस्य सम्यक्त्वं द्वारमाहमनीषिणः । देवतागुरुधर्मेषु शुद्धषु स्थिरतामयम् ॥ २८७॥ सम्प्राप्ताः सम्पदः सर्वाः संसारेऽत्र शरीरिणा । शुद्धं सद्दर्शनं प्रायो नैव लेभे कदाचन ॥ २८८॥ एकशोऽपि यदि प्राप्तं पीयूषास्वादसोदरम् । सम्यक्त्वं विदुषा कार्यस्तदा भव्यत्वनिश्चयः ।। २८६ ।। प्रभूतनिजेराहेतुः स्यादनुष्ठानमाहेतम । सम्यग्दर्शनसंशुद्धं कृतं स्तोकमपि ध्रुवम् ॥ २६० ॥ यतःजं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तन्नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण ॥१॥ सम्यक्त्वे सति चारित्रं पवित्रं यदि लभ्यते । एकद्वयादिषु मुक्तिः स्याद्भवेषु भविनां तदा ॥ २६१ ॥ इत्यादिदेशनां श्रुत्वा प्रबुद्धः पृथिवीपतिः। प्रवव्राज गुरोः पावें गुणपालादिभियु तः॥ २१२ ॥ भोगावतीमुखा दीक्षा स्वीचक्रुर्मुदिताशयाः । योषितः सोमया साधं भवभोगेषु निःस्पृहाः ॥ २६३ ॥ रुद्रदत्तादयः सर्वे प्रपद्य द्वादशवतीम् । सम्यक्त्वतत्त्वनिष्णाता अभूवनाहेता दृढम् ॥ २६४ ॥ एतदृग्विषयीकृत्य मयाऽपि गुरुसन्निधौ । शुद्धसम्यक्त्वमाणिक्यमङ्गीचक्र सुखेप्सुना ॥ २६५ ॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
॥१२॥