Book Title: Sambodhi 2007 Vol 31
Author(s): J B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 80
________________ 74 मनसुख मोलिया SAMBODHI २६. उपर्युक्त, २.३८७-४०१ २७. मनलगा भ्रमरविलसितम् ।। २.१३८ वानवासिकेयम् ।। २.१३८.१ २८. ना रथोद्धता ॥ २.१४१ ____ अपरान्तिकेयम् ॥ २.१४१.१ २९. नौ रल्गा भद्रिका ॥ २.१४३ ___ अपरवक्त्रमिति भरतः । उत्तरान्तिकेयम् ॥ २.१४३-१ ३०. सीस्तोटकम् । २.१६२ मात्रासमकमिदम् ॥ २.१६२.१ ३१. भिर्गो दोधकम् ॥ २.१३० उपचित्रेयम् ॥ २.१३०.१ ३२. अनौजपादेऽष्टौ विकल्पाः । युक्पादे त्रयोदश । अष्टभिस्त्रयोदशगुणिनाश्चतुरुत्तरं शतं वैतालीयपूर्वार्ध भेदा भवन्ति । उत्तरार्धेऽपि तावन्त एव । अन्योऽन्यताडनायां जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि ॥ उपर्युक्त, ३.५३.१ ३३. अत्र पूर्वार्धे प्रथमे चे विकल्पाश्चत्वारः । द्वितीये पञ्च, तृतीये चत्वारः, चतुर्थे पञ्च, पञ्चमे चत्वारः, षष्ठे द्वौ, सप्तमे चत्वारः, अष्टमे गुरुरेक एव । अन्योन्यताडनायां द्वादशसहस्राण्यष्टौ शतानि । एवमपरार्धेऽपि । नवरं षष्ठे लघुन्येकस्मिन्नैक एव विकल्पः । अन्योऽन्यताऽनायां षट्सहस्राणि चत्वारि शतानि, उभयदलविकल्पताडनायाम् अष्टौ कोटयः एकोनविंशतिर्लक्षाः विंशतिः सहस्राणि ॥ उपर्युक्त, ४.१.१ 000

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168