SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 74 मनसुख मोलिया SAMBODHI २६. उपर्युक्त, २.३८७-४०१ २७. मनलगा भ्रमरविलसितम् ।। २.१३८ वानवासिकेयम् ।। २.१३८.१ २८. ना रथोद्धता ॥ २.१४१ ____ अपरान्तिकेयम् ॥ २.१४१.१ २९. नौ रल्गा भद्रिका ॥ २.१४३ ___ अपरवक्त्रमिति भरतः । उत्तरान्तिकेयम् ॥ २.१४३-१ ३०. सीस्तोटकम् । २.१६२ मात्रासमकमिदम् ॥ २.१६२.१ ३१. भिर्गो दोधकम् ॥ २.१३० उपचित्रेयम् ॥ २.१३०.१ ३२. अनौजपादेऽष्टौ विकल्पाः । युक्पादे त्रयोदश । अष्टभिस्त्रयोदशगुणिनाश्चतुरुत्तरं शतं वैतालीयपूर्वार्ध भेदा भवन्ति । उत्तरार्धेऽपि तावन्त एव । अन्योऽन्यताडनायां जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि ॥ उपर्युक्त, ३.५३.१ ३३. अत्र पूर्वार्धे प्रथमे चे विकल्पाश्चत्वारः । द्वितीये पञ्च, तृतीये चत्वारः, चतुर्थे पञ्च, पञ्चमे चत्वारः, षष्ठे द्वौ, सप्तमे चत्वारः, अष्टमे गुरुरेक एव । अन्योन्यताडनायां द्वादशसहस्राण्यष्टौ शतानि । एवमपरार्धेऽपि । नवरं षष्ठे लघुन्येकस्मिन्नैक एव विकल्पः । अन्योऽन्यताऽनायां षट्सहस्राणि चत्वारि शतानि, उभयदलविकल्पताडनायाम् अष्टौ कोटयः एकोनविंशतिर्लक्षाः विंशतिः सहस्राणि ॥ उपर्युक्त, ४.१.१ 000
SR No.520781
Book TitleSambodhi 2007 Vol 31
Original Sutra AuthorN/A
AuthorJ B Shah
PublisherL D Indology Ahmedabad
Publication Year2007
Total Pages168
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy