Book Title: Samachari Prakaran Aradhak Viradhak Chaturbhangi Krupdrushtangvishadikaran Prakaran
Author(s): Bhuvanbhanusuri
Publisher: Andheri Gujarati Jain Sanh

View full book text
Previous | Next

Page 124
________________ ઉભયનયસ મત પ્રવૃત્તિ આદરણીય [204 " कार्यक्षमत्वात् । न हि पर्यायेण वयसा वाधिकोऽपि विशिष्टोपयोग विकलः साधुः परमपदनिदान' निर्जराविशेषमासादयतीति । व्यवहारस्य व्यवहारनयस्य पर्यायो वयो वा प्रमाण = आदरणीयम् । यद्यपि वन्दनौपयिको वन्द्यगतो गुणविशेष एव तथ तथाऽयलयविहारादिविशुद्धिसध्रीचीनस्य पर्यायविशेषस्यैव तत्प्रतिसंधानोपायत्वात् पर्याय एव प्रधानम्, गुणविशेषस्य 'दासेण मे० ' इत्यादिन्यायाद् गौणत्वात् । उक्त च - [पंचवस्तु - १०१५] “१ णिच्छयओ दुन्नेयं को भावे कंमि वट्टए समणो । ववहारओ उ कीरइ जो पुव्वओि चरितं ॥ इति । नन्वेव ं द्वयोरप्यनयोः स्वाग्रहमात्रेणाऽव्यवस्थितत्वात्किं प्रमाण १ किं वाऽप्रमाणम् ? इति विविच्यताम् अत आह— उभयनयमत च उक्तनयद्वयसम्मतं च पुनः ग्रहीतव्यं = आदरणीय तुल्यवत्, उभयापेक्षायामेव प्रमाणपक्षव्यवस्थितेः । सा च द्वयोरपि परस्पर स्वत्वदीर्घत्वयोरिवापेक्षिकयोग णत्वमुख्यत्वयोः संभवान्नानुपपन्ना । तत्त्वं पुनरत्रत्यमध्यात्ममतपरीक्षायामेव ॥ ८९ ॥ एतेन निश्चयन मात्रावलम्बिना दत्तं दूषणं प्रतिक्षिप्तमित्याह पण नाणगुणओ लहुओ जइ वंदणारिहो नूणं । sis free faast गुणंतरेणं ति णिद्दलियं ॥ ९० ॥ ( एतेन ज्ञानगुणतः लघुको यदि वंदनार्हो नूनम् । भवति गृहस्थोऽपि तथा गुणान्तरेणेति निर्दलितम् ॥ ९० ॥ ) एएण न्ति । एतेन=उभयमताङ्गीकारेण इति एतद्भणितं निर्दलितं = निराकृतम् । इतीति किम् ? लघुकोऽपि वयःपर्यायाभ्यां हीनोऽपि यदि ज्ञानगुणेन वन्दनार्ह = वन्दनयोग्यो वयः पर्यायाभ्यां ज्येष्ठस्यापीति गम्यम्, यदा तदाक्षेपात्तदा नूनं निश्चितं गुणान्तरेण स्वावृत्तिक्षायिकसम्यक्त्वा - दिगुणेन गृहस्थोऽपि गृहिधर्मापि तथा वन्द्यो भवति । न हि ज्ञानाराधनमिव दर्शनाराधानमपि न मोक्षाङ्गमिति ।। ९० ।। एतदर्थमेव विवेचयति - जेणेवं ववहारो विराहिओ होइ सो वि बलिअयरो | 'वहारो विहु बलव' ' इच्चाइअवयणसिद्धमिणं ॥ ९१ ॥ (येव व्यवहारो विराद्धो भवति सोऽपि बलिकतरः । व्यवहारोऽपि हु बलवान् इत्यादिकवचनसिद्धमिदम् ॥९१॥ उत्तर :- અન્ને નયને સ ́મતવાત સમાન રીતે સ્વીકારવી જોઇએ, કેમકે ઉભયનયની અપેક્ષાવાળી વાત જ પ્રમાણભૂત હાય છે. આ ઉભયની અપેક્ષા પણ, પરસ્પર આપેક્ષિક એવા હસ્ત્ર–દીઘ વની જેમ પરસ્પર સાપેક્ષ ગૌણુત્વ-મુખ્યત્વે તે એમાં સંભવિત હાઈ અસંગત નથી. આ અંગેનું વિશેષ રહસ્ય પણ અધ્યાત્મમત પરીક્ષા (લેા. ૬૪) ગ્રન્થમાંથી જ જોઈ લેવું. ૫૮ા આમ ઉભયનયસંમત પ્રવૃત્તિ જ આદરણીય હાઇ નિશ્ચયનયમાત્રનું અવલ બન કરનારે આપેલ દૂષણ નિરસ્ત જાણવુ એવુ' દેખાડતાં ગ્રન્થકાર કહે છે— વય અને પર્યાયમાં નાના એવા પણ સાધુ જો જ્ઞાનગુણના કારણે માટાને પણ વંદનીય બની જતા હોય તેા ક્ષાયેાપશમિક સમ્યક્ત્વી સાધુઓને ક્ષાયિકસમ્યક્ત્વગુણુને આશ્રીને ક્ષાયિકસમ્યક્ત્વી ગૃહસ્થ પણ વંદ્ય ખની જશે. કેમકે જ્ઞાનારાધનાની જેમ દર્શન આરાધના પણ મેાક્ષનુ` કારણ હાઇ દÔનગુણ પણ આરાધ્ય તે છે જ.” એવા કુતર્કનુ १. निश्चयतः दुर्ज्ञेयं को भावे कस्मिन् वर्तते श्रमणः । व्यवहारतस्तु क्रियते यः पूर्वस्थितश्चारित्रे ॥ १४

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204