Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रावासिको व्याधियुतः सरोषो,
विद्यार्थचिः परदाररक्तः । यस्यास्ति वैरी हि वियोगितोऽपि,
ह्यष्टौ लभते मनुजा न निद्राम् ॥१२ ।।
बालः पश्यति लिंग,
मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्वं तु बुधः
परीक्षते सर्वयत्नेन
॥ १३ ॥
दानेन पाणिन्तु कंकणेन, ___ मानेन तृप्तिन तु भोजनेन । धनेन कान्तिर्न तु चन्दनेन,
ध्यानेन मुक्तिर्न तु दर्शनेन
॥१४॥
बुद्धः फलं तत्त्वविचारणं च,
देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं,
वाचा फलं प्रीतिकरं नराणाम्
॥१५॥
For Private And Personal

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53