Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रावासिको व्याधियुतः सरोषो, विद्यार्थचिः परदाररक्तः । यस्यास्ति वैरी हि वियोगितोऽपि, ह्यष्टौ लभते मनुजा न निद्राम् ॥१२ ।। बालः पश्यति लिंग, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्वं तु बुधः परीक्षते सर्वयत्नेन ॥ १३ ॥ दानेन पाणिन्तु कंकणेन, ___ मानेन तृप्तिन तु भोजनेन । धनेन कान्तिर्न तु चन्दनेन, ध्यानेन मुक्तिर्न तु दर्शनेन ॥१४॥ बुद्धः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं, वाचा फलं प्रीतिकरं नराणाम् ॥१५॥ For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53