Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६ नहि सत्यात्परो धर्मो, नानृतात्पातकं परम् । नहि सत्यात्परं ज्ञानं, तस्मात् सत्यं समाचेरत् ॥ १४४ ॥ कु पुत्रेण कुलं नष्टं, जन्म नष्ट कु भार्यया । कु भोजनेन दिनं नष्ट, पुष्यं नष्टं कु कर्मतः ॥१४५ ॥ खलः करोति दुर्वृत्त, नूनं फलति साधुषु । दशाननोऽहरत सीता, बन्धं प्राप्तो महोदधिः ॥ १४६ ॥ ऋणकर्ता पिता शत्रुः, माता च व्यभिचारिणि । भार्या रुपवती शत्रुः पुत्रः शत्रु रपण्डितः ॥ १४७ ॥ यौवनं सफलं भोगैः भोगाः, स्युः सफला धन्नैः । तद्विना मानुपं जन्म, जायत वन पुष्पवत् ॥१४८॥ आधयो व्याधयो विघ्ना, दुःस्वप्नाः कु ग्रहा प्रहाः । दुर्जना दुष्ट शकुना, बाधते नैव धर्मिणाम् ॥१४९ ॥ एकोऽपि गुणवान् पुत्रो, निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगन्नेत्रं, नक्षत्रैः किं प्रयोजनम् ॥ १५० ॥ For Private And Personal

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53