Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ર
त्रिमूर्ति कैसे? एकमूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः। परस्परं विभिन्ना नामेकमूर्तिः कथं भवेत् ?
॥१॥
कार्य विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्यकारणसंपन्ना, एकमूर्तिः कथं भवेत् १ ॥२।
प्रजापतिसुतो ब्रह्मा, माता पनावती स्मृता । अभिजिञ्जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ?
॥३॥
वसुदेवसुतो विष्णुर्माता च देवकी स्मृता ।। रोहिणी जन्म नक्षत्रमेकमूर्तिः कथं भवेत् ?
॥४॥
पेढालस्य सुतो रुद्रो, माता च सत्यकी स्मृता । मूलं च जन्म नक्षत्रमेकमूर्तिः कथं भवेत् ? ॥५॥
रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ?
॥६॥
अक्षसूत्री भवेद् ब्रह्मा, द्वितीयः शलधारकः । तृतीय शंखचक्रांक, एकमतिः कथं भवेत् ?
॥७॥
For Private And Personal

Page Navigation
1 ... 48 49 50 51 52 53