SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ર त्रिमूर्ति कैसे? एकमूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः। परस्परं विभिन्ना नामेकमूर्तिः कथं भवेत् ? ॥१॥ कार्य विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्यकारणसंपन्ना, एकमूर्तिः कथं भवेत् १ ॥२। प्रजापतिसुतो ब्रह्मा, माता पनावती स्मृता । अभिजिञ्जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ? ॥३॥ वसुदेवसुतो विष्णुर्माता च देवकी स्मृता ।। रोहिणी जन्म नक्षत्रमेकमूर्तिः कथं भवेत् ? ॥४॥ पेढालस्य सुतो रुद्रो, माता च सत्यकी स्मृता । मूलं च जन्म नक्षत्रमेकमूर्तिः कथं भवेत् ? ॥५॥ रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥६॥ अक्षसूत्री भवेद् ब्रह्मा, द्वितीयः शलधारकः । तृतीय शंखचक्रांक, एकमतिः कथं भवेत् ? ॥७॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy