SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४३ चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रोऽयं महेश्वरः । चतुर्भुजो भवेद्विष्णुरेकमूर्तिः कथं भवेत् १ ॥८॥ मथुराया जातो ब्रह्म, राजगृहे महेश्वरः । द्वारावत्यामभाद्विष्णुरेकमूर्तिः कथं भवत् ! ॥९॥ हंसयानो भवेद् ब्रह्मा, वृषयानो महेश्वरः ॥ गरुडयानो भवेद्विष्णुरेकमूर्तिः कथं भवेत् ॥ १० ॥ पद्महस्तो भवेद् ब्रह्मा, शूलपाणिमहेश्वर ॥ चक्रपाणिभवेद्विष्णुरेकमूर्तिः कथं भवेत् १ ॥ ११ ॥ कृते जातो भवेद् ब्रह्मा, त्रेतायां च महेश्वरः । द्वापरे जनितो विष्णुरेकमूर्तिः कथं भवेत् १ ॥ १२ ॥ ज्ञानं विष्णुस्सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते ॥ सम्यक्तं तु शिवं प्रोक्तमहन्मूर्तिस्त्रयात्मिका ॥ १३ ॥ मुक्तो न करोति जगेन कर्मणा बध्यते वितरागः। रागादियुतः सतनुर्निबध्यते कर्मणा वश्यम् ॥ १४ ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy