Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૮
लेखनी पुस्तकिदारा, पर हस्ते गता गता। आगता यदि भाग्येन, हष्टा नष्टा च मर्दिता
॥१५८॥
दुर्जनः परिलतव्यो, विद्यया भूषितोऽपि सन् । मणिनालंकृतः सर्पः किमसौ न भयंकरः
॥१५९ ॥
आलस्य हि मनुष्याणां, शरीरस्थो माहात्रिषुः । नास्त्युद्यम समो बन्धुः कृत्वायं तापसीदति ॥१६० ।
को न याति वशं लोके मुख पिण्डेन पूरितः । मृदङ्गो मुख लेपेन करोति मधुर ध्वनिम्
॥१६१ ॥
भोगा न भुक्ता वयमेव भुक्ता स्तयो न तप्तं वयमेव तप्ताः । काला न यातो वयमेव याता स्तृष्ण न जीणों बयमेव जीर्णाः १६२
चला लक्ष्मीश्चलाः प्राणाश्चले जीवित यौवने । चलाचले च संसारे धर्म एको हि निश्चलः
॥१६३ ॥
कनक कान्ता सूत्रेण वेष्टितं सकलं जगत् । तासुतेषु बिरक्तो यो भुजो परमेश्वरः
॥ १६४॥
For Private And Personal

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53