Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૭
यचिन्त्यमानं न ददाति युक्ति प्रत्यक्ष तो नाप्यनुमान तश्च । तद् बुद्धिमान् कोनु भजेत लोके गोश्रृंङ्गत क्षीर समुद्भवो न १५१
नैक पुष्पंद्विधा कुर्या-छिन्द्यात् कलिकामपि । पंपकोत्पल भेदेन, भवेदोषो विशेषतः
॥ १५२॥
क्षणेरुष्टः क्षणे तुष्टो, रुष्ट तुष्ट क्षण क्षणे । अव्यवस्थित चित्तस्य, प्रसादोऽपि भयंङ्करः ॥१५३ ॥
टका धर्म ष्टका कर्म, टकाहि परमं पदम् । यस्य गृहे टका नास्ति, हा ! टका टक टकायते ॥ १५४ ॥
देव पूजा गुरुपास्ति, स्वाध्याय संयम स्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥ १५५ ।।
चरेत् माधुकरी वृत्तिमपि, म्लेच्छ कुलादपि । एकानं नैव भूञ्चत, बृहस्पति समादपि
॥१५६ ।।
येलुब्ध चित्ता विषयादिभोगे, बहि विरागा हदिवद्धरागाः । तेदाम्भिका वेष भृतश्चधूर्णा, मनांसि लोकस्य तु रज्चयन्ति १५७
For Private And Personal

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53