SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ૨૭ यचिन्त्यमानं न ददाति युक्ति प्रत्यक्ष तो नाप्यनुमान तश्च । तद् बुद्धिमान् कोनु भजेत लोके गोश्रृंङ्गत क्षीर समुद्भवो न १५१ नैक पुष्पंद्विधा कुर्या-छिन्द्यात् कलिकामपि । पंपकोत्पल भेदेन, भवेदोषो विशेषतः ॥ १५२॥ क्षणेरुष्टः क्षणे तुष्टो, रुष्ट तुष्ट क्षण क्षणे । अव्यवस्थित चित्तस्य, प्रसादोऽपि भयंङ्करः ॥१५३ ॥ टका धर्म ष्टका कर्म, टकाहि परमं पदम् । यस्य गृहे टका नास्ति, हा ! टका टक टकायते ॥ १५४ ॥ देव पूजा गुरुपास्ति, स्वाध्याय संयम स्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥ १५५ ।। चरेत् माधुकरी वृत्तिमपि, म्लेच्छ कुलादपि । एकानं नैव भूञ्चत, बृहस्पति समादपि ॥१५६ ।। येलुब्ध चित्ता विषयादिभोगे, बहि विरागा हदिवद्धरागाः । तेदाम्भिका वेष भृतश्चधूर्णा, मनांसि लोकस्य तु रज्चयन्ति १५७ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy