SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ૨૮ लेखनी पुस्तकिदारा, पर हस्ते गता गता। आगता यदि भाग्येन, हष्टा नष्टा च मर्दिता ॥१५८॥ दुर्जनः परिलतव्यो, विद्यया भूषितोऽपि सन् । मणिनालंकृतः सर्पः किमसौ न भयंकरः ॥१५९ ॥ आलस्य हि मनुष्याणां, शरीरस्थो माहात्रिषुः । नास्त्युद्यम समो बन्धुः कृत्वायं तापसीदति ॥१६० । को न याति वशं लोके मुख पिण्डेन पूरितः । मृदङ्गो मुख लेपेन करोति मधुर ध्वनिम् ॥१६१ ॥ भोगा न भुक्ता वयमेव भुक्ता स्तयो न तप्तं वयमेव तप्ताः । काला न यातो वयमेव याता स्तृष्ण न जीणों बयमेव जीर्णाः १६२ चला लक्ष्मीश्चलाः प्राणाश्चले जीवित यौवने । चलाचले च संसारे धर्म एको हि निश्चलः ॥१६३ ॥ कनक कान्ता सूत्रेण वेष्टितं सकलं जगत् । तासुतेषु बिरक्तो यो भुजो परमेश्वरः ॥ १६४॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy