Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परोपकारशूनस्य, धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां, चर्माऽप्युपकरिष्यति ॥९५ ॥ यथा परोपकारेषु, नित्यं जागर्ति सज्जनः। तथा पराऽपकारेषु, नित्यं जागर्ति दुर्जनः ॥९६ ॥ संधयेत सरला सूची, वक्रा छेदाय कर्तरी । अतो विमुच्य वक्रत्वं, गुणानेव समाश्रय ॥९७ ॥ दिवा पश्यति नो घूरू, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥९८॥ मूर्खा मूखैः समं संगं, गावो गोभिर्मगा मृगैः । सुधीभिः सुधयो यांति, समशीले ही मित्रता । ९९।। शतेषु जायते शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१०॥ रे रे ! मण्डक ! मारोदीर्यदहं खण्डितोऽनया। . राम-रावण-मुञ्जाद्या, स्त्रीभिः के के न खण्डिताः ॥१०॥ For Private And Personal

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53