Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अश्वं नैव गजं नैव, व्याघ्र नैव च नैव च । अजा पुत्रं बलिं दद्याद, देवो दुर्बलघातकः ॥११६ ॥ ब्राह्मणोऽपि क्रियाहीनः, शूद्रात् प्रत्यवरो भवेत् । शूद्रोऽपि शील सम्पन्नो, गुणवान् ब्राह्मणो भवेत् ॥११७॥ क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञान-विज्ञानमास्तिक्यमेतद्, ब्राह्मणस्य लक्षणम्।।११८॥ देवपूजा दयादानं, दाक्षिण्यं दम दक्षते । यस्यैते षड दकाराः स्युः; स देवांशी नरः स्मृतः ११९ नास्ति ज्ञानसमो दीपः, सर्वान्धकारो नाशते । स्वर्गे भूमौ च पाताले, स्थाने स्थाने च दृश्यते ॥१२०॥ भिक्षुका नैव याचन्ते, बोधयति दिने दिने । दीयतां दीयतां किञ्चिद्दातुः, फलमीदृशम् ॥ १२१।। हस्तादपि न दातव्यं, गृहादपि न दीयते । परापकरणार्थाय, वचने किं दरिद्रता ? ॥ १२२ । For Private And Personal

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53