Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निद्रा मूलमनाना, निद्रा श्रेयो विघातिनी । निद्रा प्रमादजननी, निद्रा संसारवर्द्धिनी ॥ १०९ ॥ संपदि यस्य न हों, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं, जनयति जननी सुत विरलम् ॥११॥ कृतकम क्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १११ ॥ दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य, यस्य शुद्धं न मानसम् ॥ ११२ ।। दानेन प्राप्यते लक्ष्मीः , शीलेन सुखसंपदा । तपसा क्षीयते कर्म, भावना भव नाशिनी ॥ ११३ ॥ यावज्जीवं तु यो मांस, विषवत् परिवर्जयेत् । वसिष्ठो भगवानाह, स्वर्गलोक स गच्छति ॥ ११४ ॥ यूपं छित्वा पशून् हत्वा, कृत्वा रुधिरकर्दमान । यथैवं गम्यते स्वर्ग, नरके केन गम्यते ? ॥११५॥ For Private And Personal

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53