Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः ॥ ८८ ॥
सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । सो दशति कालेन, दुर्जनस्तु पदे पदे
॥ ८९॥
साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थ फलति कालेन, सद्यः साधुममागमः
॥९० ॥
गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां, निद्रया कलहेन वा ॥९१ ॥
गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न मानवाः
॥९२ ॥
काचः काञ्चनसंसर्गाद, धत्ते मारकती घतिम । तथा सङ्गेन विदुषां, मूों याति प्रवीणताम् ॥ ९३ ॥
आत्मार्थ जीवलोकेऽस्मिन् , को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति ॥९४ ॥
For Private And Personal

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53