SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः ॥ ८८ ॥ सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । सो दशति कालेन, दुर्जनस्तु पदे पदे ॥ ८९॥ साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थ फलति कालेन, सद्यः साधुममागमः ॥९० ॥ गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां, निद्रया कलहेन वा ॥९१ ॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न मानवाः ॥९२ ॥ काचः काञ्चनसंसर्गाद, धत्ते मारकती घतिम । तथा सङ्गेन विदुषां, मूों याति प्रवीणताम् ॥ ९३ ॥ आत्मार्थ जीवलोकेऽस्मिन् , को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति ॥९४ ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy