SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोमते विद्यया विप्रः, क्षत्रियो विजयेन वै । अर्थः पात्रे प्रदानेन, लज्जया च कुलाङ्गना ॥८१॥ कवयः किं न पश्यन्ति, किं न खादन्ति वायसाः। मद्यपा किं न जल्पन्ति, किं न कुर्वन्ति दुर्जनाः ॥८२॥ पादपानां भयं वातात् , पनानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् , साधूनां दूर्जनाद् भयम् ॥ ८३॥ सत्येन धार्यसे पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ८४ ॥ आत्मनो मुखदोषेण, बध्यन्ते सुकसारिकाः । बकास्तु नैव बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ ८५ ॥ अहो दुर्जनसंसर्गा-न्मानहानिः पदे पदे । पावको लोहसङ्गेन; मुद्गरैरभिहन्यते ॥८६॥ अन्नदानं महादानं, विद्यादानं महत्तरम् । अनेन क्षणिका तृप्ति-विज्जीवं तु विद्यया ॥८७ ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy