________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir
१६
उष्ट्राणां च गृहे लग्नं, गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति, अहो रूपम् अहो ध्वनिः ॥ ७४ ॥
मुखं पद्म दलाकारं, वाणी चंदन शीतला । हृदय कर्तरी तुल्यं, त्रिविधं धूर्तलक्षणम्
पिंडे पिंडे मतिर्भिन्ना, कुंडे कुंडे नवं पयः । जातौ जातौ नवाचारा, नवा वाणी मुखे मुखे ॥ ७६ ॥
11 154 11
शतं विहाय भोक्तव्यं, सहस्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं, कोटिं त्यक्त्वा हरिं भजेत् ॥ ७७ ॥
पुण्यस्य फलमिच्छन्ति, पुण्यं नेच्छन्ति मानवः । न पापफलमिच्छन्ति, पापं कुर्वन्ति यत्नतः
गुणो भूषयते रूपं, शीलं भूषयते कुलम् । शान्तिर्भूषयते विद्यां दानं भूपयते धनम्
विद्यामित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधि तस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ ७९ ॥
For Private And Personal
1102 11
॥ ८० ॥