Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
राजा राजानमालोक्य, वैद्यो वैद्यं नटो नटम् । भिक्षुको भिक्षुकं दृष्ट्वा, श्वानवत् घुघुरायते
॥४६ ॥
कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभाग्रहाः । वशिष्ठदत्तलग्नोऽपि, राम प्रवर्जितो बने
दर्शने हरतं चित्तं, स्पर्शने हरते बलम् । संगमे हरते वीर्य, नारी प्रत्यक्ष राक्षमी
॥४८॥
आपदामाकरो नारी, नारी नरकवर्तिनी । विनाशकारणं नारी, नारी प्रत्यक्षराक्षसी
पुरुषो विपदां खानिः, पुमान् नरकपद्धतिः । पुरुषः पाप्मनां मूलं, पुमान् प्रत्यक्षराक्षसः
अष्टादशपुराणेषु, व्यासस्य वचनद्वयम् । परोपकारः पुण्याय, पापाय परपीडनम्
शर्ट प्रति शाढ्यं कुर्यात् , आदरं प्रति चादरं । त्वया समुच्यते पक्षः, मया च नाम्यते शिरः
॥५२॥
For Private And Personal

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53