Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir किं गीतं कष्ठहीनस्य, किं रूपंगुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥ ५३ ।। नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । पशूणां शृगालो धूर्तः, नारीणां चैव मालिका ।। ५४ ॥ ब्राह्मणानां धनं विद्या, क्षत्रियाणां धनं धनुः । ऋषीणां च धनं सत्यं, योषिता यौवनं धनम् ॥ ५५ ॥ तुष्यन्ति भोजनैर्विश्रा, मयूरा धनगर्जितैः । साधवः परकल्याणैः, खला परविपत्तिभिः ॥ ५६ ॥ वैद्यराज ! नमस्तुभ्यं, यमराज सहोदर ! । यमस्तु हरते प्राणान् , त्वं च प्राणान् धनानि च ॥५७॥ उद्यमेन विना राजन् , सिद्धन्ति न मनोरथाः। कातरा इति जल्पन्ति, यद्भाव्यं तद्भविष्यति ॥ ५८ ॥ कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया। मद्यपाने कुतः शौचं, मांसाहारे कुतो दया ॥५९ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53