Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् , नोलूकोप्यवलोक्ते यदि दिवा सूर्यस्य किं दूषणम् ? धारा नैत्र पतन्ति चातकमुखे मेघस्य किं दूषणं ? यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥४०॥ कथमुत्पद्यते धर्म:, कथं धर्मो विवद्धते । कथं संस्थाप्यते धर्मः; कथं धर्मो विनश्यति ॥४१॥ सत्येनोत्पद्यते धर्मो, दया दानेन वद्धते । मायाः स्थाप्यते धर्मः, क्रोधलाभाद्विनश्यति ॥४२॥ अहिंसा लक्षणो धर्मः, अधर्मः प्राणिनां वधः । तस्माद्धर्मार्थिभिर्लोकः, कर्तव्या प्राणिनां दया ॥४३॥ जीवानां रक्षणं श्रेष्ठं, जीवाजीवितकांक्षिणः । तस्मात् समस्तदानेभ्यो-ऽभयदानं प्रशस्यते ॥४४॥ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफलाः ॥४५ } For Private And Personal

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53