Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विद्वत्ता वसुधातले विगलिता पाण्डित्यधर्मो गतः, श्रोतृणां हृदयेष्यबुद्धिरधिका ज्ञानं गतं चारणे । गाथागीतविनोदवाक्यरचना युक्त्या जगंद्रजितं, ज्योतिवैद्यकशास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३२ ॥
नाहं स्वर्गफलोपभोगरसिको नाभ्यर्चितस्त्वं मया, संतुष्टस्तृणभक्षेणन सततं साधो न युक्तं तव । स्वर्ग यांति यदि त्वया विनिहता यज्ञ ध्रुवं प्राणिनो, यज्ञ किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः ॥३३॥
मौने मौनी गुणिनि गुणवान पण्डिते पण्डितोऽसौ. दीने दीनः सुखिनि सुखवान् भोगिनि प्राप्तभोगः । मूर्खे मूखों युवतिषु युवा वाग्मिषु पौढवाग्मि, धन्यः कोऽपि त्रिभुवनजयी योऽवधूनेऽवधूतः ॥३४ ।।
काया हंस विना नदी जल विना दातुर्विना याचकाः, भ्राता स्नेह विना कुलं सुत विना धेनुश्च दूग्धं विना । भार्या भक्ति विना पुरं नृप विना वृक्षं च पत्रं विना, दीपः स्नेह विना शशी निशि विना धर्म विना मानवाः॥३५॥
For Private And Personal

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53