Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उयति यदि भानुः पश्चिमायां दिशायां, विकसति यदि पद्म पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्निस्तदपि न चलतीयं भाविनी कमरेखा
भिक्षो कन्था श्लथाते नहि सफरवधे जालमनासि मत्स्यान् , ते वै मद्योपदंशाः पिबसि मधुसमं वेश्यया यासि वेश्याम् । दत्वानि मीणां तब किम रिपवो भित्ति भत्तास्मि येषाम चोरोऽसि चूतहतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः।।३७॥
दुःखं स्त्रांकुक्षिमध्ये प्रथमिह भवदर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहवं वृद्धभावोऽप्यसार, संसार रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥३८॥
नास्तिक्यं वेदधर्मे जिनवरसुमते सर्वमिथ्यात्वभावः, कासग्यं चोद्धवीये भुवनसुविदिते वैष्णवेऽन्याश्रयत्वम् । सामाज्येऽनार्यता यत् प्रचलति परमं म्लेच्छ के काफरत्वं, सर्वाधः पातकारी प्रसरति भयदो भारते भेदभावः ।। ३९ ।
For Private And Personal

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53