Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दानं सिद्धिनिदानं हि, देयमत्र महाधिया। न तरन्ति बिना दानं, प्राणिनो भवसागरम् ॥१७॥
घटं भित्त्वा पटं छित्वा, कृत्वा रासभोहणं । येन केन प्रकारेण, प्रसिद्धः पुरुषो भवेत्
॥ ६८ ॥
उद्यमः साहसं धैर्य, बलबुद्धिपराक्रमः। षडेते यस्य विद्यन्ते, तस्य देवोऽपि शंकते
॥१९॥
दानेन प्राप्यते लक्ष्मी, शीलेन सुखसंपदा । तपसा क्षीयते कर्म, भावना भवनाशिनी
॥७
॥
उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः रूपाता, श्वशुरैरधमाधमा ॥७
॥
चिन्तया नश्यते बुद्धिः, चिन्तया नश्यते बलम् । चिन्तया नश्यते ज्ञानं, व्याधिर्भवति चिन्तया ॥ ७२ ॥
उपदेशो हि मूखोणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषार्धनम्
॥७३ ।।
For Private And Personal

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53