Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सजनसङ्गमे न रमते नीचं जन सेवते, या यस्य प्रकृत्तिः स्वभावनिता केनापि न त्यज्यते ॥२४॥ धैर्य यस्य पिता क्षमा च जननी शान्तिचिरं गेहिनी, सत्यं सुनूग्यं दया च भगिनी भ्राता मनः संयमः । शय्या भूमितलौ दिशोऽपि वसनं ज्ञानामृतं भोजनम् , एते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः॥२५॥ हस्तौ दानविवर्जितौ श्रुतिपुटं सारश्रुतं द्रोहिणौ, नेत्रे साधु विलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो; रे ! रे ! जम्बुक मुश्च मुञ्च सहसा नीचस्य निधं वपुः ॥२६॥ साधुभ्यः साधूदानं रिपुजनसुहृदां चोपकारं कुरु त्वं, सौजन्यंबधुवर्गो निहितमुचितं स्वामि कार्य यथार्थ । श्रोतेते तथ्यमेतद् कथयति सतता लेखिनी भाग्यशालिन; नोचन्नष्टेऽधिकारे मम मुख दृशं तावास्यं भवेद्भिः ॥२७॥ For Private And Personal

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53