________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
किं मोतिहारं न च मर्कटस्य, मिष्टान्नपानं न च गर्दभस्य ।
अन्धस्य दीपं बधिरस्य गीतं, मूर्खस्य किं धर्मकथाप्रसंग : १
अकर्णस्य कर्ण कथं गीतगानं,
विना नाशिकायां कथं धूपगंधः ।
अकंठस्य कंठे कथं पुष्पमाला,
Acharya Shri Kailashsagarsuri Gyanmandir
कार्येषु मंत्री कर्णेषु दासी,
अपादस्य पादे कथं मे प्रणामः ॥ १७ ॥
भोज्येषु माता शयनेषु रंभा ।
मनोनुकूला क्षमया धरित्री, षड्गुणभार्या कुलमुद्धरति
पुत्र सूर्यो विधवा कन्या, शठं च मित्रं चपलं कलत्रम् |
।
विलासकालेsपि दरिद्रता च,
॥ १६ ॥
For Private And Personal
॥ १८ ॥
विनाऽग्निना पञ्च दद्दन्ति देहम् ॥ १९ ॥