Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ग्रामो नास्ति कुतः सीमा, धर्मो नास्ति कुतः सुखम् ।
दानं नास्ति कुतः कीर्तिभार्या नास्ति कुतः सुतः
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम्, कचिच्छाखाहारी क्वचिदपि शाल्योदनरुचिः । क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ २१ ॥
द्वौ हस्तौ द्वौ च पादौ च दृश्यते मनुजाकृतिः, अहो ! कपन्द्र ! राजेन्द्र ! गृहं किन्न करिष्यति । सुचि मुखे दुराचारे रण्डे पंडित मानिनि, असमर्थो गृहकारणे समर्थो गृहभञ्जने
॥ २० ॥
For Private And Personal
।। २२ ।।
वृक्षं क्षणिं फलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः; सर्वे स्वार्थवशाज्जनोऽभिरमतं नो कस्यचिद् ( को ) वल्लभः ||२३||

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53