Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ग्रामो नास्ति कुतः सीमा, धर्मो नास्ति कुतः सुखम् । दानं नास्ति कुतः कीर्तिभार्या नास्ति कुतः सुतः क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम्, कचिच्छाखाहारी क्वचिदपि शाल्योदनरुचिः । क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ २१ ॥ द्वौ हस्तौ द्वौ च पादौ च दृश्यते मनुजाकृतिः, अहो ! कपन्द्र ! राजेन्द्र ! गृहं किन्न करिष्यति । सुचि मुखे दुराचारे रण्डे पंडित मानिनि, असमर्थो गृहकारणे समर्थो गृहभञ्जने ॥ २० ॥ For Private And Personal ।। २२ ।। वृक्षं क्षणिं फलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः; सर्वे स्वार्थवशाज्जनोऽभिरमतं नो कस्यचिद् ( को ) वल्लभः ||२३||

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53