________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सजनसङ्गमे न रमते नीचं जन सेवते, या यस्य प्रकृत्तिः स्वभावनिता केनापि न त्यज्यते ॥२४॥
धैर्य यस्य पिता क्षमा च जननी शान्तिचिरं गेहिनी, सत्यं सुनूग्यं दया च भगिनी भ्राता मनः संयमः । शय्या भूमितलौ दिशोऽपि वसनं ज्ञानामृतं भोजनम् , एते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः॥२५॥
हस्तौ दानविवर्जितौ श्रुतिपुटं सारश्रुतं द्रोहिणौ, नेत्रे साधु विलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो; रे ! रे ! जम्बुक मुश्च मुञ्च सहसा नीचस्य निधं वपुः ॥२६॥
साधुभ्यः साधूदानं रिपुजनसुहृदां चोपकारं कुरु त्वं, सौजन्यंबधुवर्गो निहितमुचितं स्वामि कार्य यथार्थ । श्रोतेते तथ्यमेतद् कथयति सतता लेखिनी भाग्यशालिन; नोचन्नष्टेऽधिकारे मम मुख दृशं तावास्यं भवेद्भिः ॥२७॥
For Private And Personal