________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रावासिको व्याधियुतः सरोषो,
विद्यार्थचिः परदाररक्तः । यस्यास्ति वैरी हि वियोगितोऽपि,
ह्यष्टौ लभते मनुजा न निद्राम् ॥१२ ।।
बालः पश्यति लिंग,
मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्वं तु बुधः
परीक्षते सर्वयत्नेन
॥ १३ ॥
दानेन पाणिन्तु कंकणेन, ___ मानेन तृप्तिन तु भोजनेन । धनेन कान्तिर्न तु चन्दनेन,
ध्यानेन मुक्तिर्न तु दर्शनेन
॥१४॥
बुद्धः फलं तत्त्वविचारणं च,
देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं,
वाचा फलं प्रीतिकरं नराणाम्
॥१५॥
For Private And Personal