________________
प्रश्न
चिंता:
एक सवित्रीकत्वादस्य कुबेरदत्तस्य त्वं सहोदरः १, व्यस्य त्वं पुत्रः प्रसिद्धः २, मम सहजन्मनः कुबेरदत्तस्य च मम सपत्नीसुतत्वान्ममापि त्वं पुत्रस्तेन भवति जामेयः ३, मम पत्युः कुबेरदत्तस्य चावयोरेकजनयित्रीत्वात्त्वं शालकः ४, कुबेरदत्तस्य प्रिया पण्यस्त्री, तस्याः पुत्रस्य कुबेरदत्तस्य ३० | तनुजत्वेनास्य त्वं पौत्रः ए, कुबेरदत्तांचा वेश्यापतिकुवेरदत्तानुजत्वेनास्य त्वं पितृबांधवो लोके' का को' इति ६. तथा हे वत्स कुबेरदत्तस्यापि वेश्यया सार्धं ६ संबंधा यथा - सौ वेश्या कुबेरदत्त - स्य माता १, पत्नीनावत्वं प्राप्तेयमस्य कांता २. यस्याहं प्रिया. मम चेयं वेश्या जननीत्वादियं तस्य : ३, कुबेरदत्तस्य जनन्याः सपत्नीनावमहं गता, तेन तस्य माता मम मातृत्वादियमस्य मातृ४, मदीयान्मम बंधोः कुबेरदत्तस्येयं जगिनी ए, मातृपतिकुबेरदत्तस्य जननीवाद - स्येयं पितृमाता ६, इति पुन र्दे वत्स मया सार्धमपि कुबेरदत्तस्यास्य ६ संबंधा यथा-दंपतीनावमनुतत्वादस्याहं वल्लना १, मम मातृपतित्वादस्य कुबेरदत्तस्याहं सुता २, एकजनयित्रीत्वादस्याहं जामिः ३, जननीसपत्नीत्वादहमस्य माता ४, कुबेरदत्तपत्नीपुत्रपत्नीत्वादहमस्य पुत्रवधूः ९, मम प्रातृजायापुत्रकत्वादहं कुबेरदत्तस्य जनकखसास्मीति ६, १८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org