Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 32
________________ प्रश्न चिंता: एक सवित्रीकत्वादस्य कुबेरदत्तस्य त्वं सहोदरः १, व्यस्य त्वं पुत्रः प्रसिद्धः २, मम सहजन्मनः कुबेरदत्तस्य च मम सपत्नीसुतत्वान्ममापि त्वं पुत्रस्तेन भवति जामेयः ३, मम पत्युः कुबेरदत्तस्य चावयोरेकजनयित्रीत्वात्त्वं शालकः ४, कुबेरदत्तस्य प्रिया पण्यस्त्री, तस्याः पुत्रस्य कुबेरदत्तस्य ३० | तनुजत्वेनास्य त्वं पौत्रः ए, कुबेरदत्तांचा वेश्यापतिकुवेरदत्तानुजत्वेनास्य त्वं पितृबांधवो लोके' का को' इति ६. तथा हे वत्स कुबेरदत्तस्यापि वेश्यया सार्धं ६ संबंधा यथा - सौ वेश्या कुबेरदत्त - स्य माता १, पत्नीनावत्वं प्राप्तेयमस्य कांता २. यस्याहं प्रिया. मम चेयं वेश्या जननीत्वादियं तस्य : ३, कुबेरदत्तस्य जनन्याः सपत्नीनावमहं गता, तेन तस्य माता मम मातृत्वादियमस्य मातृ४, मदीयान्मम बंधोः कुबेरदत्तस्येयं जगिनी ए, मातृपतिकुबेरदत्तस्य जननीवाद - स्येयं पितृमाता ६, इति पुन र्दे वत्स मया सार्धमपि कुबेरदत्तस्यास्य ६ संबंधा यथा-दंपतीनावमनुतत्वादस्याहं वल्लना १, मम मातृपतित्वादस्य कुबेरदत्तस्याहं सुता २, एकजनयित्रीत्वादस्याहं जामिः ३, जननीसपत्नीत्वादहमस्य माता ४, कुबेरदत्तपत्नीपुत्रपत्नीत्वादहमस्य पुत्रवधूः ९, मम प्रातृजायापुत्रकत्वादहं कुबेरदत्तस्य जनकखसास्मीति ६, १८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164