Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 135
________________ १३३ प्रश्न- नये । दत्तोदायनऋतुजः ॥ पद्मावती च चंपायां । दधिवाहनभूपतेः ॥ ५॥ मृगावती च कौशां व्यां । शतानीकमहीपतेः॥ उज्जयिन्यां शिवादेवी। प्रद्योताख्यदमाभृतः ॥ ३ ॥ कुंडग्रामे पुन ज्येष्टा । नंदिवर्धनभृतः ॥ सुज्येष्टा चिल्लणा चेति । कुमा? द्वे च तिष्टतः ॥ ४ ॥ इत्यावश्यक नियुक्तौ यथा-श्न य वेसालीए चेडन हेहयकुलसंजून, तस्स देवीणं अन्नमन्नाणं सत्तधूया तं जहा-पजावई पनमावई मिगावई सिवा जिठा सुजेठा चेखणेत्ति, सो चेडन सावगो परवि. वाहकरणस्स. पञ्चखायं धृया न कस्सर देश तान मातिस्सगाहिं रायाणं पुबित्ता अन्नसिं २ बित्ताणं सरिसगाणं देंति, पचाव वीईनए नयरे नदाश्णस्स दिना, पनमावई चंपाए दहिवाह एस्स, मिगावई कोसंबीए सयाणियस्स, सिवा नऊोणीए पङोयणस्स, जेठा कुंगामे वढमाणसामिस्स जेठस्स नंदिवघणस्स दिना, सुजेठाचेक्षणा दो कन्नान अवंति, इति, ६१. प्र-श्रीप्रद्युम्नसूरिकृते विचारसारप्रकरणे चैवमुक्तमस्ति–चेश्यदवं ऽविहं । पूयानिम्मलनेयन श्च ॥ श्रायाणाश्दछ । पूवारि मुणेथवं ॥ १ ॥ अकयफलबलिवबार । संतिथं जं पुणो दविणजायं ।। तं निम्मचं वुच। जिणगिहकम्ममि न चनगो ॥२॥ अत्र जिनप्रतिमा Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164