Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 147
________________ १४२ प्रश्न- इत्यादयः, एतेऽपि रत्नप्रनाया रत्नकांमस्योपर्यधः शतं शतं परित्यज्याष्टशतयोजनमध्ये वसंति, तथा | चिंता । चोक्तं प्रज्ञापनायां कहिण नंते वाणमंतराणं देवाणं नोमेज्जा नगरा पणत्ता? कहिणं नंते वाणमंतरा देवा परिवसंति ? गोयमा! श्मीसे रयणप्पनाए पुढवीए रयणामयस्स कंमस्स जोधणसहस्सबाहल्लस्स नवरि एगं जोधणसयं जंगाहेत्ता हेठावि एगं जोधणसयं वङित्ता मप्ने असु जोषणसयएसु एलणं वाणंतिरियमसंखेडा नगरावासयसहस्सा जवंतीति मकायंतेणं श्यादि, तवणं बहवे वाणमंतरा देवा परिवसंति, तं जहा–पिसाय याजका यावत् अणंपन्नीय श्यादि. संग्रहएयां तु-३ य पढम जोयणसए । रयणाए अठ्ठवंतरा अवरे ॥ तेसि श्ह सोलसि दारु-अगअहो दाहिणुत्तरजे ॥१॥ तथा योगशास्त्रचतुर्थप्रकाशवृत्ती वेवं-रत्नप्रभायामेव प्रथमशतस्याध नपरि च दशदश योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नीयपणपन्नीयप्रभृतय इत्यादि, तत्वं तु बहुश्रुता विदंति. तथा चेमौ व्यंतरवानमंतरशब्दार्थो, तत्र व्यंतरा भृत्यवच्चक्रवांद्यारावनादिकृतः, ततो वा | मनुष्येन्यो विगतांतरा व्यंतरा अनिधीयंते, अथ वानमंतराः प्रायो गिरिगह्वरादी वनांतरे चरंतीति | Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164