Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 152
________________ प्रश्न- / प्रवर्तते शुभाशयाः ॥ स्वामी मेघकुमारादि - दीक्षणे तत्किमै ॥ ६ ॥ यत्रोच्यतेऽपरिचित - चिंता - श्रुतोपनिषदामयं ॥ अनाघ्रातगुरुपरंपराणां वाक्यविप्लवः ॥ ७ ॥ श्रूयतामव सिद्धांत - रहस्यामृतशीतलं ॥ अनुत्तरसुराराध्य – पारंपर्याप्तमुत्तरं ॥ ८ ॥ विपाक हेतवः पंच । स्युः शुभाशुभकर्मणां १५० ॥ द्रव्यं दत्रं च कालश्च । जावो नवश्व पंचमः ॥ ५ ॥ तथा चोक्तं— Jain Education International उदयकयकव—समोवसमा जं च कम्मुणो गणिया ॥ दवं खेत्तं कालं । नावं भवं च संपप्प ॥ १० ॥ यथा विपच्यते सातं । ऽव्यं सक्चंदनादिकं ॥ गृहारामादिकं दोल- मनुकूलग्रहादिकं ॥ ११ ॥ वर्षावसंतादिकं वा । कालं नावं सुखावहं ॥ वर्णगंधादिकं प्राप्य । भवं देवनरादिकं ॥ ॥ १२ ॥ विपच्यते सातमपि । द्रव्यं खऊविषादिकं ॥ देोतं कारादिकं कालं । प्रतिकूलग्रहादिकं ॥ ॥ १३ ॥ नावमप्रशस्तवर्ण - गंधस्पर्शरसादिकं । नवं च तिर्यग्नरका - दिकं प्राप्येति दृश्यते ॥ ॥१४॥ शुजानां कर्मणां तत्र । व्यदोवादयः शुभाः ॥ विपाक हेतवः प्रायो - ऽशुजानां च ततोऽन्यथा ॥ १५ ॥ ततो येषां यदा जन्म - नक्षत्रादिविरोधना || चारचंद्रार्यमादीनां । ज्योतिःशास्त्रो दितो भवेत् ।। १६ ।। प्रायस्तेषां तदा कर्मा - एशुभानि तथाविधां ॥ लब्ध्वा विपाकसामग्रीं । वि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164