Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 156
________________ १५४ प्रश्न- | टस्वप्यारकेषु जिनकल्पिकाः प्राप्यते न वा? न-पंचदशकर्ममिषु जिनकटिपकाः संति, तथाव | कि सर्पिण्यां तृतीयचतुर्थारकयोर्जन्मतो भवंति, पंचमारे व्रततो नवंति परं नैव जन्मतः, नत्सर्पिण्यां हितीयारकप्रांते जन्मतोऽपि स्यात् , संहरणायां तु षद स्वप्यारेषु प्राप्यंत इति, U. प्र-एको जिनकल्पिकोऽन्यं जिनकल्पिनं दृष्ट्वान्योन्यं नाषते न वा? तथैकस्यां वसतौ वीथ्यां वा कतिसंख्या जिनकल्पिका मिलंति ? न-जिनकल्पिकास्त्वन्योन्यं यदि मिलंति तदोत्कृष्टत एकस्यां वसती सप्त मिलंति, परं परस्परं नैव नाते. परमेकस्यां वीथ्यामेक एवं जिनकल्पिक इत्यादि, विशेषार्थिन्निः प्रवचनसारोकारवृत्तिर्विलोकनीयेति, . प्रविराधितसंयमानां जघन्यतो नवनपत्यादिषूत्पातः, नकर्षण च सौधर्मे कल्पे इति, यउक्तं-विराहियसंजयाणं । जहन्नेणं नवणवासीसु ॥ नकोसेणं सोहम्मे । इति, तर्हि कथं लब्धा प्रौपद्या सुकुमालिकानवे विराधितसंयमायपि ईशानकल्पे नत्पत्तिः? न-उत्कर्षेण सौधर्मे नत्पादश्च प्रततरसंयमविराधनया न. वतीति प्रज्ञापनावृत्तौ, अत्र सुकुमालिकया चोत्तरगुणानां.विराधना कृता, न तु किंचिन्मूलगुणानामित्यदोष इति जगवतीवृत्तौ, ए०. प्र-कतिपूर्वाधीते सम्यक्त्वं निश्चयतो नवति ? न-देशोनदः | Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164