Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
चिंता -
१९७
प्रश्न- पुष्करिण्यादिषु वा वापीषु सुरक्रीडाईमंडपाः संति, तव वैमानिका देवा देव्यश्च सुखमासते, परं ते नवधारणीयांगेनोत्तरखैक्रियेण वा ? उ-विमानवनखंडादौ वैमानिका देवा लोकप्रकाशग्रंथायनुसारेण प्रायः सदा ज्वधारणीयांगेन रमंतीति ज्ञायते, ९६. प्र - देवदेवीनां स्वर्लोके क्या जाप या प्रवर्तनं स्यात्, उ-स्वर्गलोके देवा देव्यश्च रम्यवर्णया अर्धमागध्या जावया जाते, तथा चाहुः - नदंत, गोयमा ! देवा णं मागदाए भासाए जासंति, इति भगवतीशतक ९, ० ४, लोके तु संस्कृतं स्वर्गिणां घाषेत्यादि १. प्र - देवाः षण्मासांतर्गत स्वमृतिमवधिना जानंति वा कैश्चिचिः ? न-पत्र देवा वृक्षप्रकंपनादिनिश्चितैरपि परमासांतर्गतां स्वमृतिं जनंति, तथाह्याचारांगवृत्तौ – माल्यग्लानिः कल्पवृक्षप्रकंपः । स्त्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तंद्रा कामरा - गांगभंगो । दृष्टेर्द्रौतिर्वेपथुश्चारतिश्च ॥ १ ॥ तथा स्थानांगसूत्रेऽपि - तिहिं गणेहिं देवे च विस्सामित्ति जाएइ, विमालाई पिप्पनाई पासित्ता १, कप्परुकगं मिलायमाणं पासित्ता २, अपणो तेयलेसं परिदायमाणं जाणित्ता ३, इत्यादि, ५८.
प्र - विजयादिचतुष्क विमानदेवाः संसारे परिभ्रमंति, तदा कियद्रवांतरे तेषां मुक्तिः ? —
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 157 158 159 160 161 162 163 164