Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- -ऊर्ध्वलोके सौधर्मेशानविमानास्तथा तार्तियीकतुर्यकट्यौ, तथानतादिकल्पविमानाः स. मिना मश्रेणिस्थिताः, तथापि सौधर्मविमानेन्य ईशानस्य विमानाः किंचित्पमाणतो गुणैरप्युबूिताः स्युः,
यत्पंचशतोचत्वं स्थूलन्यायाद् द्वयोरपि विमानानामुदितं तन्न विरुध्यते, तत्वतः सौधर्मगतविमाने न्य ऐशानविमानाः समुन्नतास्तददन्येऽपि, तथा चाहुः-सक्कस्स णं नंते देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देवेंदस्स देवरणो विमाणा सिं नच्चयरा हंतेत्यादि भावतीशतक ३, १ उद्देशवत्तौ, श्दमेव चेतसि विचिंत्य तत्वार्थभाष्यकारैरुक्तं. सौधर्मप्योपरि ऐशान श्यविरोधः, प्रस्तटास्तु दाषष्टिरिति, ४. प्रससिधवला अरिहंता इत्यादिसिखचक्रगाथायामहदादीनां श्वेतवर्णाद्यारोपः, तत्राईतः पंचवर्णाः सिघास्त्ववर्णाः शास्त्रेषु स्पष्टतयोक्ताः संति, तदा तेषु वर्णाद्यारोपः कयं ? न-अईदादिषु यदद्यारोपः कृतः पूर्वसूरिनिस्तत्तु वर्णक्रमेण ध्यायमानेषु सिधिकृतवत्येषां ध्यानमिति, तथाईदादितत्तवर्णोपेतवस्तुमोचने प्रत्यदं वर्णतया तेषु नक्तिरागः समुखसति जनानां, तेन न काप्यनुपपत्तिरिति, एए.
प्र-सुधर्मादिके स्वलॊके स्वस्वविमानेन्यः पंचशतोत्तराश्चतुर्दिशं चत्वारो वनखंडाः स्युः, तेषु |
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164