Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
१६०
प्रश्न- ॥ ३ ॥ तदनु पट्टपतिर्युपतिरिख । जिनमताश्रितगबविकाशकः ॥ विजयते खलु संप्रति ऋतते । त- | पगणेंद्रजिनेंसूरीश्वरः ॥ ४ ॥ तश्च
श्वं श्रीविजयादिदेवगणभृत्तत्पट्टपूर्वाचले । सूर्यो वै विजयादिसिंहमुनिपस्तलिष्यरागोनितः ॥ सत्याख्यो विजयः कपूरविजयो बुट्यामराचार्यजित् । तं वंदे विबुधं दमाविजयमैश्वर्याद्युपेतं सतां ॥ ॥ ५॥ शुगविजय ति वै जयते भुवि । शुचिपयोदधिवद्यशसोज्ज्वलः ॥ श्रुतमहोदधिराप्तमते सुधी-विशद व्यजनोपकृतौ रतः ॥ ६ ॥ तदंतिषत् शुज्रशशांकमर्तिः । शुक्रियोपार्जितशुबकी. तिः ॥ संवेगरंगे शुल्लमन्नावो। चूयात श्रिये नः शनवैजयाख्यः ॥७॥ शिष्यवीरविजयाह्वयेन वै। तद्गुरुनमकजार्चनोहित-बुधिनागमसमुजरत्नव-सुधृतोऽयमशगम हेतवे ॥ ७॥ वसुरसनागेउमिते (१७५७) । वर्षे हर्षेण राजनगरे च ॥ राधोज्ज्वलसप्तम्यां । ग्रंथः पूर्णोऽयमजनिष्ट । ॥ ॥ यदव वर्तते ग्रंथे । नत्सूत्रं तदिचदणाः ॥ शोधयंतु प्रयत्नेन । परकार्यविधायिनः ॥१०॥ श्रीमद्यशोविजयवाचकपुंगवानां । शिष्यप्रशिष्यवर नत्तमवैजयाख्यः ॥ सडंगरंगविजयो भृगुकबसं. स्थ—स्तान्यां सुशोधित यथा कनकं कृशानौ ॥ ११ ॥ प्रश्नचिंतामणिनामा । ग्रंथोऽयं रचितो मया |
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164