Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- शपूर्वाणि यावत्सम्यक्त्वन्नजना, यदा तु दशपूर्वाण्यधीतानि तदा तु निश्चयतः सम्यक्त्वं भवतीति, * १. प्र–पुरुषस्य देहे सार्वत्रिकोटोरोमाणि, तत्र मस्तककेशा अंतर्नवंति न वा? -अत्र पुरु | षस्य देहे श्मश्रुमस्तककेशवर्जितानि रोमाणि नवनवतिर्लदाणि जवंति, श्मश्रुशिरःकेशसहितानि तु सार्वत्रिकोटीरोमाणि स्युरिति प्रवचनसारोघारवृत्तौ, १२..
प्र-पनवणासूत्रकृत् श्यामाचार्य नमास्वातिवाचकश्च कियवर्षांतरे जातो, वा कः पूर्व कः पश्वाच ? न-अत्र वर्षांतरस्य को नियमः? तौ तु गुरुशिष्यौ संजाव्येते, यथा श्रीधार्यमहागिरि शिष्यौ बहुलबलिस्सही यमलनातरौ, तत्र बलिस्सहस्य शिष्य नमास्वातिवाचकस्तत्वार्थादिग्रंयकर्ता, तस्य शिष्यः श्यामाचार्यः प्रज्ञापनाकृत् श्रीवीरात् ३७६ वर्षे स्वर्ग गतः, तविष्यः स्कंदिलो जिनमर्यादाकृदिति ए३. प्र-ऊर्ध्वलोके सौधर्मेशानकटपौ समश्रेणिस्थिती, तहत् सनत्कुमारमाहेंऽकल्पौ, तथैवानतप्राणतकल्पौ संस्थिती, तहदारणाच्युतकल्पावित्युक्तं बागमेष्वपि तथापि तत्वार्थभाष्ये 5दमुक्तं स्याद्यत्सौधर्मकल्पस्योपरि ऐशानकल्पः, ऐशानस्योपरि सनत्कुमारः, सनत्कुमारस्योपरि माहें द्र श्येवमासर्वासिघमिति कथं ? यद्येवं तर्हि पंचनवतिप्रस्तटा नवंति, तत्कथं ?
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164