Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- पि सह जल्पति, पुनर्यापविशति तदोत्कट एव, न तु निषद्यायामिति . प्र–कतिपूर्वाधीते . जिनकल्पयोग्या नवंति ? न-जघन्यतस्तु नवमपूर्वस्य तृतीयवस्तुझाने, नत्कृष्टतश्च देशोनदशम
पूर्वझाने सति जिनकल्पिकत्वं प्रतिपद्यते, वा द्वादशप्रतिमावहनयोग्यताप्येवं, संपूर्णदशपूर्वधराणां १५३ | जिनकल्पस्य वा प्रतिमावहने नैवाझा जिनेश्वरस्येति ७५. प्र-नवमपूर्वस्याक्प्रितिमाजिनकल्पा
चरणे यनिषेधे तयुक्तं, यतो हीनझाने सति जिनकलिपकानां नैव तादृगकालवृष्ट्यादिज्ञानं, झानं विना नैव तादृगुपयोगः, तथाविधोपयोगं विना च गोचर्यादी वाकाशे झुंजमानेऽकाले वृष्टियदि स्यातदा महान दोष ति. परं संपूर्णदशपूर्विणां कथं नैवाझा? न-संपूर्णदशपूर्वझाने जाते सति मुनीनाममोघवचनशक्तिरुत्पद्यते, तत्प्रभावाज्जगति धर्मदेशनानिर्बपतिनव्यजनान् प्रतिबोध्य स जैनदर्शनोन्नतिं करोति, अयं नावार्थः-जिनकल्पिकाचरणादपि धर्मदेशनायां दशपूर्वधराणां महान् लागो दृष्टस्तत्ववेदिनिरिति हेतुत्वात्संपूर्णदशपूर्वधरो जिनकल्पप्रतिमे अपि नांगीकरोतीति, ७६. प्र-व्याघ्रादिके सन्मुखमागते सति जिनकल्पधरः पश्चाइलति न वा ? —जिनकल्पिकस्तु व्याघादिके सन्मुखं प्राप्ते सति नन्मार्गगमनादिनेर्यासमिति न निनत्तीति . प्र-कर्मभूमिषु ष.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164