Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 153
________________ प्रश्न- पच्यते तथा तथा ॥ १७ ॥ विपक्कानि च तान्येवं । मुख दार्महीस्पृशां ।। आधिव्याधिद्रव्यहानि | -कलहोत्पादनादिभिः ।। १७ ॥ यदा तु येषां जन्मा -द्यनुकूलो नवेदयं ।। ग्रहचारस्तदा तेषां || शुभं कर्म विपच्यते ॥ १५ ॥ तथा विपक्कं तद्दत्ते-गिनां धनांगनादिजं ॥ आरोग्यतुष्टिपुष्टिकृत् -समागमादिजं सुखं ॥ २० ॥ एवं कार्यादिलमेऽपि । तत्तद्भावगता ग्रहाः ॥ सुखःखपरिपाके । प्राणिनां यांति हेतुतां ॥ २१ ॥ तथा चाह नगवान् जीवाभिगमः-रयणीयरदिणयराणं । नकत्ताणं मग्गहाणं च ।। तारविसेसेण नवे । सुखउकविहि मणुस्साणं ॥ २२ ॥ अत एव महीयांसो । विवेकोज्ज्वलचेतसः ॥ प्रयोजनं स्वल्पमपि । रचयंति शुनदणे ॥ २३ ॥ ज्योतिःशास्त्रानुसारेण । कार्य प्रव्राजनादिकं ॥ शुभ मुहूर्ते कुवैति । तत एवर्षयोऽपि हि ॥ २४ ॥ श्वमेवावर्तताझा । स्वामिनामर्हतामपि ॥ अधिकृत्य शुनं कृत्यं । पाउप्रव्राजनादिकं ॥ २५॥ सुक्षेत्रे शुनतिथ्यादौ । पूर्वोत्तरादिसंमुखं ॥ प्रव्राजनवतारोपा-दिकं कार्य विचक्षणैः ॥ २६ ॥ तथोक्तं पंचवस्तके–एस जिणाणं आणा । खेत्ताश्याने कम्मुणो भणिया ॥ नदयाश्करणं जं। तम्हा सबब | जश्यत्वं ॥ १७ ॥ इत्यादि ज्ञेयं ७०. Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164