Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 154
________________ प्रश्न- चिंता १५५ प्र-वाग्गुप्तिन्नाषासमित्योर्मध्ये कः पृथग्नावः ? न-सर्वथा वागनिरोधो वा अशुभवानिरोधो वाग्गुप्तिः, सम्यग्वाक्प्रवृत्तिरेव भाषासमितिरित्यनयोर्भेदः, समिन नियमा गुत्तो । गुत्ते समियत्तणंमि जयणिोत्ति ७१. प्र-पंचविधानि चैत्यान्यागमेऽभिहितानि, तत्र नक्तिचैत्यं तु गृहचैत्यं १, निश्राकृतं तु कस्यचिदपि गरस्य सत्कं , अनिश्राकृतं चैत्यं तु साधारणं ३, शाश्वतचैत्यं तु प्रसि. हं ४, परं यत्पंचमं मंगलचैत्यं तस्य कः परमार्थः? न-श्राघस्य गृहद्वारोपरि तिर्यकाष्टस्य मध्यनागे निर्मितं यऊिनविंबं तदेव मंगलचैत्यमिति. तद्यथा-मथुरापुर्या गृहे कृते सति गृहंगृहप्रति मंगलनिमित्तमुत्तरंगेषु प्रथमाईत्पतिमाः प्रतिष्टाप्यंते, अन्यथा तद्गृहं पततीनि प्रवचन सारोबारवृत्ती ७२. प्र–जिनकल्पं के साधवः समाचरंति ? पुनः कस्य पार्श्वे जिनकटपमंगीति? न-श्राचार्योपाध्यायश्वर्तकस्थविरगणावच्छेदक प्रायः पंचैव जना जिनकटपमंगीकुर्वति, तथा चतुर्वेवसंघसहिता महोत्सवेन तीर्थकरसमीपे, तदनावे चतुर्दशपूर्वधरांतिके, तदजावे यावद्दशपूर्वधरांतिके त. दनावेऽशोकपादपादिसमीपे जिनकल्पं प्रतिपद्यते इति ७३. प्र-जिनकल्पिकः केनापि साधु जल्पति न वा? तथा शुष्मावुपविशति वा न ? –एषणादिविषयं मुक्त्वा जिनकल्पिको न केना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164