Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 151
________________ प्रश्न- याः कुदितो भगवांत्रिशलाकुदौ मुक्तस्तदहोरात्रमध्ये कुत्र वेलायां संहृतः ? न-नैगमेषिणाश्विः | नमासस्य कृष्णत्रयोदशीरात्रौ प्रथमप्रहरदयमध्ये श्रीवीरः संहृत इति प्रवचनसारोबारवृत्तौ, . प्र-प्राणिनां यदि कर्मायत्तानि सुखःखानि स्युस्तर्हि वर्षमासागुपक्रमे चंऽसूर्यादयो ग्रहा अनु. १४ कूलाः सुखं कुर्वति, वा प्रतिकूला बढी पीडां प्रथयंति, अतः किमु ानुकूव्येतरत्वमागता अप्यमी कर्माणि व्यतीत्य किं देहिनां शुभाशुजानि कर्तुमीशंते ? न-अत्र चंद्रार्यमादयो ग्रहाः प्रायशः प्राणिनां जन्मसमयेऽब्दमासाद्युपत्र मे शुनाशुजफलं प्रथयंति, न च केवलं कर्मायत्तानि सुखकुःखानि, तथा चाह नपाध्यायश्रीविनयविजयगणी दोत्रलोके चतुर्दशमसर्गे-एते चंडादयो नूनं । प्राणिनां प्रसवदाणे ॥ तत्तत्कार्योपत्र मे वा । वर्षमासाापक्रमे ॥ १॥ अनुकूलाः सुखं कुर्यु-स्तत्त. द्राशिमुपागताः ॥ प्रतिकूलाः पुनः पीडां । प्रथयंति प्रथीयसीं ॥२॥ ननु सुखःखानि स्युः । कयित्तानि देहिनां ॥ ततः किमेभिश्चंजाधे-रनुकूलैरुतेतरैः ॥ ३ ॥ श्रानुकूव्यं प्रातिकूड्य-मा गता अप्यमी किमु ॥ शुभाशुजानि कर्माणि । व्यतीत्य कर्तमीशते ॥४॥ ततो मुधास्तामपरे। निग्रंथा निःस्पृहा अपि ॥ ज्योतिःशास्त्रानुसारेण । मुहूर्तेक्षणतत्पराः ।। ५॥ प्रव्राजनादिकृत्येषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164