Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 150
________________ प्रश्न- व्यक्षेत्रीयचंद्रसूर्यप्रमाणानि वा न्यूनाधिकानि? न-मानुषोत्तरनगात्परतो ये चंद्रसूर्यग्रहादयस्ते सं. | भिमा ग्रहण्याद्यनुसारेण मनुष्यदोत्रीयचंद्रादिकेन्यश्वार्धप्रमाणाः, तथा योगशास्त्रे तु तुल्या विवदिताः, त था चाद-मनुष्यदोत्रात्परतश्चंऽसूर्या मनुष्यदक्षेत्रीयचंद्रसूर्यप्रमाणाः, शति योगशास्त्रचतुर्यप्रकाशवृत्तौ १४० 99. प्र-चंद्रविमानस्य पूर्वस्यां चतुःसहस्रप्रमिताः सिंहरूपदेवा वहंति, एवं दक्षिणपश्चिमोत्तरेष्वपि, परमत्र सूर्योदयांकिता पूर्वदिग् यथा मनुष्यलोके तथा तवैव यद्यस्ति तर्हि किं नस्तक्षेत्रीयः पूर्वाद्य नुक्रमोऽन्यक्षेत्रीयो वा ? न-अत्र मनुष्यलोकवदिशामनुक्रमो नैव संजवति, तन्निर्णयकृते लोकप्रकाशस्य पंचविंशतितमसर्गे श्रीविनयविजयगणिन्निः प्रोक्तमस्ति, यथा-सूर्योदयांकिता प्राची। यथान्यदेहिनां तथा । ज्योतिष्काणां निश्चितै । न संभवति यद्यपि ॥१॥ चंद्रादीनां तथाप्येषां । या दिग्गंतमन्निप्सिता ॥ सा प्राची स्यानिमित्तः । कुतादौ कल्प्यते यथा ॥ ॥ ततस्तदनुसाः | रेण । दिशोऽन्या दक्षिणादिकाः ॥ विमानवाहिनामेव-मुक्तः प्राग्दिग्विनिश्चयः ॥ ३ ॥ षोडशैवं सहस्राणि । कृतसिंहादिमूर्तयः ॥ विमानान्यमृतांशूनां । वहंति त्रिदशाः सदा ॥ ४ ॥ अने नैव | दिक्रमेण जास्वतामपि विमानानि वहत्येतावंत एवेति, 30. प्र-शकादेशानैगमेषिणा देवानंदा. Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164