Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 148
________________ प्रश्न- वानमंतराः, अत्र पृष्टोदरादित्वाबन्दसिधिरिति, ७३. चिता प्र–श्रीवासुपूज्यप्रलपुत्रमघवासुतारौहिण्यास्तपःफलोदयमवबुध्याद्यापि स्त्रियः एव रौहिणीतपः कुर्वत्यो दृश्यंते, अयमर्थः यथा रौहिणीतपः श्राविकाः कुर्वति तथा श्राघाः कुर्वति न वा? उ१४६ रोहिणीव्रताधिकारे न च केवलं स्त्रीणामेवाधिकारः, यथा प्राग्जवे मघवासुतारोहिणीजीवेन तत्तपः कृतं, तहत्स्त्रीनिरपि कर्तव्यं, तथा यथा सुगंधिनृपेण प्राग्नवे मुनिसंतापनोपनुक्तपापशेषेण महामुर्गधविग्रहत्वेन षष्टजिनश्रीपद्मप्रभमुखाजौहिणीतपः श्रुत्वा स्वयमेवाचरितं तत्तपः, तेन च जातोऽसौ सुगंधिविग्रहः, तहदद्यापि यदि श्राघास्तत्तपः कुर्वति तदा शुभफलनाजो नवंति सुधिनृपवत्, तथा चाहनाय नाथ भवांचोधेः । समुघर समुघर ॥ तैर्मोदयेऽहं कथं पापै-निवेदय निवेदय ॥ १ ॥ इदं वदति दीनेऽस्मिन् । कृपाराशिनृपात्मजे ॥ श्रीजिनो वृजिनडोही। रोहिणीव्रतमादिशत् ॥२॥ जिनं नत्वाथ सपरिवारः पुरमगान्नृपः ॥ स चकार कुमारस्तु । यथोक्तं रोहिपीव्रतं ॥३॥ इत्यादि. तथा चोपवासं कर्तुमदमैराचाम्लादिकैरपि तत्तपः सुखेन कार्य, तथा चा. ह-याचाम्लैनिर्विकृतिक-रपीदं रोहिणीव्रतं ॥ उपवासादमैः सेव्यं । हृद्योद्यापनमात्मभिः॥१॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164