Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- ति, न चासाराशुचीनिति, ये च मांसादिकैस्तुष्यंति ते हि पूर्वजवान्यासादिति झायते, यउक्तं लोजा. कप्रकाशे हादशमसर्गाते-थाहारे चित्तसंकल्पो–पस्थितान सारपुग्लान् ॥ सर्वांगेषु परिणमं
त्येते कावलिकास्तु न ॥ १॥ ये तु हिंस्राः सुरा वीर-चंडिकाकालिकादयः ॥ मद्यमांसायाहुति१४३ | भि-स्तुष्यंति तर्पिता व ॥२॥ तेऽपि पूर्वभवान्यासात् । प्रायो मिथ्यात्वमोहिताः ॥ मद्यमांसा दि वीदयैव । तुष्यंति न तु मुंजते ॥ ३ ॥ इति ज्ञेयं ७०.
प्र-अंतिमतीर्थकृतः श्रीमहावीरस्य दासप्ततिवर्षायुरागमे लिहितं, परं त्वाषाढशुक्लषष्ट्यां व्यव नं जातं, ततः परमाश्विनमासस्यामावास्यायां मुक्तिरिति च्यवनदिनादारन्य मुक्तिदिनं यावद्दिनसंकलनायां मासचतुष्टयाधिकहासप्ततिवर्षाणि जायंते, तथा चैत्रशुक्लत्रयोदश्यां श्रीवारजन्म, तहिनादारभ्य मुक्तिदिनं यावद्दिनगणनायां तु साधैकसप्ततिवर्षाणि किंचिदधिकानि जायंते, तेनात्र दासप्रतिपूर्णवर्षायुः कया रीत्या भवति? न-दासप्ततिवर्षायुर्मेलकस्यायमाम्नायः-तिथिपत्रेषु वर्षप्रति पंचदशघटिकाधिकान्येकादशदिनानि वर्धते, तथैव वर्षप्रति नवदिनानि हापयंति, ततः सपादैकादशघस्रेन्यो नवदिनेषु हृतेषु सत्सु शेषोधृतौ सपादयवासरौ, तेन तौ सपादौ दो हासप्ततिगुणौ ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164